Declension table of ?sitacchattritā

Deva

FeminineSingularDualPlural
Nominativesitacchattritā sitacchattrite sitacchattritāḥ
Vocativesitacchattrite sitacchattrite sitacchattritāḥ
Accusativesitacchattritām sitacchattrite sitacchattritāḥ
Instrumentalsitacchattritayā sitacchattritābhyām sitacchattritābhiḥ
Dativesitacchattritāyai sitacchattritābhyām sitacchattritābhyaḥ
Ablativesitacchattritāyāḥ sitacchattritābhyām sitacchattritābhyaḥ
Genitivesitacchattritāyāḥ sitacchattritayoḥ sitacchattritānām
Locativesitacchattritāyām sitacchattritayoḥ sitacchattritāsu

Adverb -sitacchattritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria