सुबन्तावली ?सितच्छत्त्रिता

Roma

स्त्रीएकद्विबहु
प्रथमासितच्छत्त्रिता सितच्छत्त्रिते सितच्छत्त्रिताः
सम्बोधनम्सितच्छत्त्रिते सितच्छत्त्रिते सितच्छत्त्रिताः
द्वितीयासितच्छत्त्रिताम् सितच्छत्त्रिते सितच्छत्त्रिताः
तृतीयासितच्छत्त्रितया सितच्छत्त्रिताभ्याम् सितच्छत्त्रिताभिः
चतुर्थीसितच्छत्त्रितायै सितच्छत्त्रिताभ्याम् सितच्छत्त्रिताभ्यः
पञ्चमीसितच्छत्त्रितायाः सितच्छत्त्रिताभ्याम् सितच्छत्त्रिताभ्यः
षष्ठीसितच्छत्त्रितायाः सितच्छत्त्रितयोः सितच्छत्त्रितानाम्
सप्तमीसितच्छत्त्रितायाम् सितच्छत्त्रितयोः सितच्छत्त्रितासु

अव्यय ॰सितच्छत्त्रितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria