Declension table of ?sitacchattrī

Deva

FeminineSingularDualPlural
Nominativesitacchattrī sitacchattryau sitacchattryaḥ
Vocativesitacchattri sitacchattryau sitacchattryaḥ
Accusativesitacchattrīm sitacchattryau sitacchattrīḥ
Instrumentalsitacchattryā sitacchattrībhyām sitacchattrībhiḥ
Dativesitacchattryai sitacchattrībhyām sitacchattrībhyaḥ
Ablativesitacchattryāḥ sitacchattrībhyām sitacchattrībhyaḥ
Genitivesitacchattryāḥ sitacchattryoḥ sitacchattrīṇām
Locativesitacchattryām sitacchattryoḥ sitacchattrīṣu

Compound sitacchattri - sitacchattrī -

Adverb -sitacchattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria