सुबन्तावली ?सितच्छत्त्री

Roma

स्त्रीएकद्विबहु
प्रथमासितच्छत्त्री सितच्छत्त्र्यौ सितच्छत्त्र्यः
सम्बोधनम्सितच्छत्त्रि सितच्छत्त्र्यौ सितच्छत्त्र्यः
द्वितीयासितच्छत्त्रीम् सितच्छत्त्र्यौ सितच्छत्त्रीः
तृतीयासितच्छत्त्र्या सितच्छत्त्रीभ्याम् सितच्छत्त्रीभिः
चतुर्थीसितच्छत्त्र्यै सितच्छत्त्रीभ्याम् सितच्छत्त्रीभ्यः
पञ्चमीसितच्छत्त्र्याः सितच्छत्त्रीभ्याम् सितच्छत्त्रीभ्यः
षष्ठीसितच्छत्त्र्याः सितच्छत्त्र्योः सितच्छत्त्रीणाम्
सप्तमीसितच्छत्त्र्याम् सितच्छत्त्र्योः सितच्छत्त्रीषु

समास सितच्छत्त्रि सितच्छत्त्री

अव्यय ॰सितच्छत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria