Declension table of ?sītārāmavihārakāvya

Deva

NeuterSingularDualPlural
Nominativesītārāmavihārakāvyam sītārāmavihārakāvye sītārāmavihārakāvyāṇi
Vocativesītārāmavihārakāvya sītārāmavihārakāvye sītārāmavihārakāvyāṇi
Accusativesītārāmavihārakāvyam sītārāmavihārakāvye sītārāmavihārakāvyāṇi
Instrumentalsītārāmavihārakāvyeṇa sītārāmavihārakāvyābhyām sītārāmavihārakāvyaiḥ
Dativesītārāmavihārakāvyāya sītārāmavihārakāvyābhyām sītārāmavihārakāvyebhyaḥ
Ablativesītārāmavihārakāvyāt sītārāmavihārakāvyābhyām sītārāmavihārakāvyebhyaḥ
Genitivesītārāmavihārakāvyasya sītārāmavihārakāvyayoḥ sītārāmavihārakāvyāṇām
Locativesītārāmavihārakāvye sītārāmavihārakāvyayoḥ sītārāmavihārakāvyeṣu

Compound sītārāmavihārakāvya -

Adverb -sītārāmavihārakāvyam -sītārāmavihārakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria