सुबन्तावली ?सीतारामविहारकाव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासीतारामविहारकाव्यम् सीतारामविहारकाव्ये सीतारामविहारकाव्याणि
सम्बोधनम्सीतारामविहारकाव्य सीतारामविहारकाव्ये सीतारामविहारकाव्याणि
द्वितीयासीतारामविहारकाव्यम् सीतारामविहारकाव्ये सीतारामविहारकाव्याणि
तृतीयासीतारामविहारकाव्येण सीतारामविहारकाव्याभ्याम् सीतारामविहारकाव्यैः
चतुर्थीसीतारामविहारकाव्याय सीतारामविहारकाव्याभ्याम् सीतारामविहारकाव्येभ्यः
पञ्चमीसीतारामविहारकाव्यात् सीतारामविहारकाव्याभ्याम् सीतारामविहारकाव्येभ्यः
षष्ठीसीतारामविहारकाव्यस्य सीतारामविहारकाव्ययोः सीतारामविहारकाव्याणाम्
सप्तमीसीतारामविहारकाव्ये सीतारामविहारकाव्ययोः सीतारामविहारकाव्येषु

समास सीतारामविहारकाव्य

अव्यय ॰सीतारामविहारकाव्यम् ॰सीतारामविहारकाव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria