Declension table of ?sītārāmasaṅkīrtana

Deva

NeuterSingularDualPlural
Nominativesītārāmasaṅkīrtanam sītārāmasaṅkīrtane sītārāmasaṅkīrtanāni
Vocativesītārāmasaṅkīrtana sītārāmasaṅkīrtane sītārāmasaṅkīrtanāni
Accusativesītārāmasaṅkīrtanam sītārāmasaṅkīrtane sītārāmasaṅkīrtanāni
Instrumentalsītārāmasaṅkīrtanena sītārāmasaṅkīrtanābhyām sītārāmasaṅkīrtanaiḥ
Dativesītārāmasaṅkīrtanāya sītārāmasaṅkīrtanābhyām sītārāmasaṅkīrtanebhyaḥ
Ablativesītārāmasaṅkīrtanāt sītārāmasaṅkīrtanābhyām sītārāmasaṅkīrtanebhyaḥ
Genitivesītārāmasaṅkīrtanasya sītārāmasaṅkīrtanayoḥ sītārāmasaṅkīrtanānām
Locativesītārāmasaṅkīrtane sītārāmasaṅkīrtanayoḥ sītārāmasaṅkīrtaneṣu

Compound sītārāmasaṅkīrtana -

Adverb -sītārāmasaṅkīrtanam -sītārāmasaṅkīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria