सुबन्तावली ?सीतारामसङ्कीर्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमासीतारामसङ्कीर्तनम् सीतारामसङ्कीर्तने सीतारामसङ्कीर्तनानि
सम्बोधनम्सीतारामसङ्कीर्तन सीतारामसङ्कीर्तने सीतारामसङ्कीर्तनानि
द्वितीयासीतारामसङ्कीर्तनम् सीतारामसङ्कीर्तने सीतारामसङ्कीर्तनानि
तृतीयासीतारामसङ्कीर्तनेन सीतारामसङ्कीर्तनाभ्याम् सीतारामसङ्कीर्तनैः
चतुर्थीसीतारामसङ्कीर्तनाय सीतारामसङ्कीर्तनाभ्याम् सीतारामसङ्कीर्तनेभ्यः
पञ्चमीसीतारामसङ्कीर्तनात् सीतारामसङ्कीर्तनाभ्याम् सीतारामसङ्कीर्तनेभ्यः
षष्ठीसीतारामसङ्कीर्तनस्य सीतारामसङ्कीर्तनयोः सीतारामसङ्कीर्तनानाम्
सप्तमीसीतारामसङ्कीर्तने सीतारामसङ्कीर्तनयोः सीतारामसङ्कीर्तनेषु

समास सीतारामसङ्कीर्तन

अव्यय ॰सीतारामसङ्कीर्तनम् ॰सीतारामसङ्कीर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria