Declension table of ?siddhamata

Deva

NeuterSingularDualPlural
Nominativesiddhamatam siddhamate siddhamatāni
Vocativesiddhamata siddhamate siddhamatāni
Accusativesiddhamatam siddhamate siddhamatāni
Instrumentalsiddhamatena siddhamatābhyām siddhamataiḥ
Dativesiddhamatāya siddhamatābhyām siddhamatebhyaḥ
Ablativesiddhamatāt siddhamatābhyām siddhamatebhyaḥ
Genitivesiddhamatasya siddhamatayoḥ siddhamatānām
Locativesiddhamate siddhamatayoḥ siddhamateṣu

Compound siddhamata -

Adverb -siddhamatam -siddhamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria