सुबन्तावली ?सिद्धमत

Roma

नपुंसकम्एकद्विबहु
प्रथमासिद्धमतम् सिद्धमते सिद्धमतानि
सम्बोधनम्सिद्धमत सिद्धमते सिद्धमतानि
द्वितीयासिद्धमतम् सिद्धमते सिद्धमतानि
तृतीयासिद्धमतेन सिद्धमताभ्याम् सिद्धमतैः
चतुर्थीसिद्धमताय सिद्धमताभ्याम् सिद्धमतेभ्यः
पञ्चमीसिद्धमतात् सिद्धमताभ्याम् सिद्धमतेभ्यः
षष्ठीसिद्धमतस्य सिद्धमतयोः सिद्धमतानाम्
सप्तमीसिद्धमते सिद्धमतयोः सिद्धमतेषु

समास सिद्धमत

अव्यय ॰सिद्धमतम् ॰सिद्धमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria