Declension table of ?siddhāntaviveka

Deva

MasculineSingularDualPlural
Nominativesiddhāntavivekaḥ siddhāntavivekau siddhāntavivekāḥ
Vocativesiddhāntaviveka siddhāntavivekau siddhāntavivekāḥ
Accusativesiddhāntavivekam siddhāntavivekau siddhāntavivekān
Instrumentalsiddhāntavivekena siddhāntavivekābhyām siddhāntavivekaiḥ siddhāntavivekebhiḥ
Dativesiddhāntavivekāya siddhāntavivekābhyām siddhāntavivekebhyaḥ
Ablativesiddhāntavivekāt siddhāntavivekābhyām siddhāntavivekebhyaḥ
Genitivesiddhāntavivekasya siddhāntavivekayoḥ siddhāntavivekānām
Locativesiddhāntaviveke siddhāntavivekayoḥ siddhāntavivekeṣu

Compound siddhāntaviveka -

Adverb -siddhāntavivekam -siddhāntavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria