सुबन्तावली ?सिद्धान्तविवेक

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तविवेकः सिद्धान्तविवेकौ सिद्धान्तविवेकाः
सम्बोधनम्सिद्धान्तविवेक सिद्धान्तविवेकौ सिद्धान्तविवेकाः
द्वितीयासिद्धान्तविवेकम् सिद्धान्तविवेकौ सिद्धान्तविवेकान्
तृतीयासिद्धान्तविवेकेन सिद्धान्तविवेकाभ्याम् सिद्धान्तविवेकैः सिद्धान्तविवेकेभिः
चतुर्थीसिद्धान्तविवेकाय सिद्धान्तविवेकाभ्याम् सिद्धान्तविवेकेभ्यः
पञ्चमीसिद्धान्तविवेकात् सिद्धान्तविवेकाभ्याम् सिद्धान्तविवेकेभ्यः
षष्ठीसिद्धान्तविवेकस्य सिद्धान्तविवेकयोः सिद्धान्तविवेकानाम्
सप्तमीसिद्धान्तविवेके सिद्धान्तविवेकयोः सिद्धान्तविवेकेषु

समास सिद्धान्तविवेक

अव्यय ॰सिद्धान्तविवेकम् ॰सिद्धान्तविवेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria