Declension table of ?siddhāntaveda

Deva

MasculineSingularDualPlural
Nominativesiddhāntavedaḥ siddhāntavedau siddhāntavedāḥ
Vocativesiddhāntaveda siddhāntavedau siddhāntavedāḥ
Accusativesiddhāntavedam siddhāntavedau siddhāntavedān
Instrumentalsiddhāntavedena siddhāntavedābhyām siddhāntavedaiḥ siddhāntavedebhiḥ
Dativesiddhāntavedāya siddhāntavedābhyām siddhāntavedebhyaḥ
Ablativesiddhāntavedāt siddhāntavedābhyām siddhāntavedebhyaḥ
Genitivesiddhāntavedasya siddhāntavedayoḥ siddhāntavedānām
Locativesiddhāntavede siddhāntavedayoḥ siddhāntavedeṣu

Compound siddhāntaveda -

Adverb -siddhāntavedam -siddhāntavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria