सुबन्तावली ?सिद्धान्तवेद

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तवेदः सिद्धान्तवेदौ सिद्धान्तवेदाः
सम्बोधनम्सिद्धान्तवेद सिद्धान्तवेदौ सिद्धान्तवेदाः
द्वितीयासिद्धान्तवेदम् सिद्धान्तवेदौ सिद्धान्तवेदान्
तृतीयासिद्धान्तवेदेन सिद्धान्तवेदाभ्याम् सिद्धान्तवेदैः सिद्धान्तवेदेभिः
चतुर्थीसिद्धान्तवेदाय सिद्धान्तवेदाभ्याम् सिद्धान्तवेदेभ्यः
पञ्चमीसिद्धान्तवेदात् सिद्धान्तवेदाभ्याम् सिद्धान्तवेदेभ्यः
षष्ठीसिद्धान्तवेदस्य सिद्धान्तवेदयोः सिद्धान्तवेदानाम्
सप्तमीसिद्धान्तवेदे सिद्धान्तवेदयोः सिद्धान्तवेदेषु

समास सिद्धान्तवेद

अव्यय ॰सिद्धान्तवेदम् ॰सिद्धान्तवेदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria