Declension table of ?siddhāntavāgīśa

Deva

MasculineSingularDualPlural
Nominativesiddhāntavāgīśaḥ siddhāntavāgīśau siddhāntavāgīśāḥ
Vocativesiddhāntavāgīśa siddhāntavāgīśau siddhāntavāgīśāḥ
Accusativesiddhāntavāgīśam siddhāntavāgīśau siddhāntavāgīśān
Instrumentalsiddhāntavāgīśena siddhāntavāgīśābhyām siddhāntavāgīśaiḥ siddhāntavāgīśebhiḥ
Dativesiddhāntavāgīśāya siddhāntavāgīśābhyām siddhāntavāgīśebhyaḥ
Ablativesiddhāntavāgīśāt siddhāntavāgīśābhyām siddhāntavāgīśebhyaḥ
Genitivesiddhāntavāgīśasya siddhāntavāgīśayoḥ siddhāntavāgīśānām
Locativesiddhāntavāgīśe siddhāntavāgīśayoḥ siddhāntavāgīśeṣu

Compound siddhāntavāgīśa -

Adverb -siddhāntavāgīśam -siddhāntavāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria