सुबन्तावली ?सिद्धान्तवागीश

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तवागीशः सिद्धान्तवागीशौ सिद्धान्तवागीशाः
सम्बोधनम्सिद्धान्तवागीश सिद्धान्तवागीशौ सिद्धान्तवागीशाः
द्वितीयासिद्धान्तवागीशम् सिद्धान्तवागीशौ सिद्धान्तवागीशान्
तृतीयासिद्धान्तवागीशेन सिद्धान्तवागीशाभ्याम् सिद्धान्तवागीशैः सिद्धान्तवागीशेभिः
चतुर्थीसिद्धान्तवागीशाय सिद्धान्तवागीशाभ्याम् सिद्धान्तवागीशेभ्यः
पञ्चमीसिद्धान्तवागीशात् सिद्धान्तवागीशाभ्याम् सिद्धान्तवागीशेभ्यः
षष्ठीसिद्धान्तवागीशस्य सिद्धान्तवागीशयोः सिद्धान्तवागीशानाम्
सप्तमीसिद्धान्तवागीशे सिद्धान्तवागीशयोः सिद्धान्तवागीशेषु

समास सिद्धान्तवागीश

अव्यय ॰सिद्धान्तवागीशम् ॰सिद्धान्तवागीशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria