Declension table of ?siddhāntavāṅmālā

Deva

FeminineSingularDualPlural
Nominativesiddhāntavāṅmālā siddhāntavāṅmāle siddhāntavāṅmālāḥ
Vocativesiddhāntavāṅmāle siddhāntavāṅmāle siddhāntavāṅmālāḥ
Accusativesiddhāntavāṅmālām siddhāntavāṅmāle siddhāntavāṅmālāḥ
Instrumentalsiddhāntavāṅmālayā siddhāntavāṅmālābhyām siddhāntavāṅmālābhiḥ
Dativesiddhāntavāṅmālāyai siddhāntavāṅmālābhyām siddhāntavāṅmālābhyaḥ
Ablativesiddhāntavāṅmālāyāḥ siddhāntavāṅmālābhyām siddhāntavāṅmālābhyaḥ
Genitivesiddhāntavāṅmālāyāḥ siddhāntavāṅmālayoḥ siddhāntavāṅmālānām
Locativesiddhāntavāṅmālāyām siddhāntavāṅmālayoḥ siddhāntavāṅmālāsu

Adverb -siddhāntavāṅmālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria