सुबन्तावली ?सिद्धान्तवाङ्माला

Roma

स्त्रीएकद्विबहु
प्रथमासिद्धान्तवाङ्माला सिद्धान्तवाङ्माले सिद्धान्तवाङ्मालाः
सम्बोधनम्सिद्धान्तवाङ्माले सिद्धान्तवाङ्माले सिद्धान्तवाङ्मालाः
द्वितीयासिद्धान्तवाङ्मालाम् सिद्धान्तवाङ्माले सिद्धान्तवाङ्मालाः
तृतीयासिद्धान्तवाङ्मालया सिद्धान्तवाङ्मालाभ्याम् सिद्धान्तवाङ्मालाभिः
चतुर्थीसिद्धान्तवाङ्मालायै सिद्धान्तवाङ्मालाभ्याम् सिद्धान्तवाङ्मालाभ्यः
पञ्चमीसिद्धान्तवाङ्मालायाः सिद्धान्तवाङ्मालाभ्याम् सिद्धान्तवाङ्मालाभ्यः
षष्ठीसिद्धान्तवाङ्मालायाः सिद्धान्तवाङ्मालयोः सिद्धान्तवाङ्मालानाम्
सप्तमीसिद्धान्तवाङ्मालायाम् सिद्धान्तवाङ्मालयोः सिद्धान्तवाङ्मालासु

अव्यय ॰सिद्धान्तवाङ्मालम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria