Declension table of ?siddhāntasūtrabhāṣyaṭīkā

Deva

FeminineSingularDualPlural
Nominativesiddhāntasūtrabhāṣyaṭīkā siddhāntasūtrabhāṣyaṭīke siddhāntasūtrabhāṣyaṭīkāḥ
Vocativesiddhāntasūtrabhāṣyaṭīke siddhāntasūtrabhāṣyaṭīke siddhāntasūtrabhāṣyaṭīkāḥ
Accusativesiddhāntasūtrabhāṣyaṭīkām siddhāntasūtrabhāṣyaṭīke siddhāntasūtrabhāṣyaṭīkāḥ
Instrumentalsiddhāntasūtrabhāṣyaṭīkayā siddhāntasūtrabhāṣyaṭīkābhyām siddhāntasūtrabhāṣyaṭīkābhiḥ
Dativesiddhāntasūtrabhāṣyaṭīkāyai siddhāntasūtrabhāṣyaṭīkābhyām siddhāntasūtrabhāṣyaṭīkābhyaḥ
Ablativesiddhāntasūtrabhāṣyaṭīkāyāḥ siddhāntasūtrabhāṣyaṭīkābhyām siddhāntasūtrabhāṣyaṭīkābhyaḥ
Genitivesiddhāntasūtrabhāṣyaṭīkāyāḥ siddhāntasūtrabhāṣyaṭīkayoḥ siddhāntasūtrabhāṣyaṭīkānām
Locativesiddhāntasūtrabhāṣyaṭīkāyām siddhāntasūtrabhāṣyaṭīkayoḥ siddhāntasūtrabhāṣyaṭīkāsu

Adverb -siddhāntasūtrabhāṣyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria