सुबन्तावली ?सिद्धान्तसूत्रभाष्यटीका

Roma

स्त्रीएकद्विबहु
प्रथमासिद्धान्तसूत्रभाष्यटीका सिद्धान्तसूत्रभाष्यटीके सिद्धान्तसूत्रभाष्यटीकाः
सम्बोधनम्सिद्धान्तसूत्रभाष्यटीके सिद्धान्तसूत्रभाष्यटीके सिद्धान्तसूत्रभाष्यटीकाः
द्वितीयासिद्धान्तसूत्रभाष्यटीकाम् सिद्धान्तसूत्रभाष्यटीके सिद्धान्तसूत्रभाष्यटीकाः
तृतीयासिद्धान्तसूत्रभाष्यटीकया सिद्धान्तसूत्रभाष्यटीकाभ्याम् सिद्धान्तसूत्रभाष्यटीकाभिः
चतुर्थीसिद्धान्तसूत्रभाष्यटीकायै सिद्धान्तसूत्रभाष्यटीकाभ्याम् सिद्धान्तसूत्रभाष्यटीकाभ्यः
पञ्चमीसिद्धान्तसूत्रभाष्यटीकायाः सिद्धान्तसूत्रभाष्यटीकाभ्याम् सिद्धान्तसूत्रभाष्यटीकाभ्यः
षष्ठीसिद्धान्तसूत्रभाष्यटीकायाः सिद्धान्तसूत्रभाष्यटीकयोः सिद्धान्तसूत्रभाष्यटीकानाम्
सप्तमीसिद्धान्तसूत्रभाष्यटीकायाम् सिद्धान्तसूत्रभाष्यटीकयोः सिद्धान्तसूत्रभाष्यटीकासु

अव्यय ॰सिद्धान्तसूत्रभाष्यटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria