Declension table of ?siddhāntasārvabhauma

Deva

MasculineSingularDualPlural
Nominativesiddhāntasārvabhaumaḥ siddhāntasārvabhaumau siddhāntasārvabhaumāḥ
Vocativesiddhāntasārvabhauma siddhāntasārvabhaumau siddhāntasārvabhaumāḥ
Accusativesiddhāntasārvabhaumam siddhāntasārvabhaumau siddhāntasārvabhaumān
Instrumentalsiddhāntasārvabhaumeṇa siddhāntasārvabhaumābhyām siddhāntasārvabhaumaiḥ siddhāntasārvabhaumebhiḥ
Dativesiddhāntasārvabhaumāya siddhāntasārvabhaumābhyām siddhāntasārvabhaumebhyaḥ
Ablativesiddhāntasārvabhaumāt siddhāntasārvabhaumābhyām siddhāntasārvabhaumebhyaḥ
Genitivesiddhāntasārvabhaumasya siddhāntasārvabhaumayoḥ siddhāntasārvabhaumāṇām
Locativesiddhāntasārvabhaume siddhāntasārvabhaumayoḥ siddhāntasārvabhaumeṣu

Compound siddhāntasārvabhauma -

Adverb -siddhāntasārvabhaumam -siddhāntasārvabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria