सुबन्तावली ?सिद्धान्तसार्वभौम

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तसार्वभौमः सिद्धान्तसार्वभौमौ सिद्धान्तसार्वभौमाः
सम्बोधनम्सिद्धान्तसार्वभौम सिद्धान्तसार्वभौमौ सिद्धान्तसार्वभौमाः
द्वितीयासिद्धान्तसार्वभौमम् सिद्धान्तसार्वभौमौ सिद्धान्तसार्वभौमान्
तृतीयासिद्धान्तसार्वभौमेण सिद्धान्तसार्वभौमाभ्याम् सिद्धान्तसार्वभौमैः सिद्धान्तसार्वभौमेभिः
चतुर्थीसिद्धान्तसार्वभौमाय सिद्धान्तसार्वभौमाभ्याम् सिद्धान्तसार्वभौमेभ्यः
पञ्चमीसिद्धान्तसार्वभौमात् सिद्धान्तसार्वभौमाभ्याम् सिद्धान्तसार्वभौमेभ्यः
षष्ठीसिद्धान्तसार्वभौमस्य सिद्धान्तसार्वभौमयोः सिद्धान्तसार्वभौमाणाम्
सप्तमीसिद्धान्तसार्वभौमे सिद्धान्तसार्वभौमयोः सिद्धान्तसार्वभौमेषु

समास सिद्धान्तसार्वभौम

अव्यय ॰सिद्धान्तसार्वभौमम् ॰सिद्धान्तसार्वभौमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria