Declension table of ?siddhāntajyotsnā

Deva

FeminineSingularDualPlural
Nominativesiddhāntajyotsnā siddhāntajyotsne siddhāntajyotsnāḥ
Vocativesiddhāntajyotsne siddhāntajyotsne siddhāntajyotsnāḥ
Accusativesiddhāntajyotsnām siddhāntajyotsne siddhāntajyotsnāḥ
Instrumentalsiddhāntajyotsnayā siddhāntajyotsnābhyām siddhāntajyotsnābhiḥ
Dativesiddhāntajyotsnāyai siddhāntajyotsnābhyām siddhāntajyotsnābhyaḥ
Ablativesiddhāntajyotsnāyāḥ siddhāntajyotsnābhyām siddhāntajyotsnābhyaḥ
Genitivesiddhāntajyotsnāyāḥ siddhāntajyotsnayoḥ siddhāntajyotsnānām
Locativesiddhāntajyotsnāyām siddhāntajyotsnayoḥ siddhāntajyotsnāsu

Adverb -siddhāntajyotsnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria