सुबन्तावली ?सिद्धान्तज्योत्स्ना

Roma

स्त्रीएकद्विबहु
प्रथमासिद्धान्तज्योत्स्ना सिद्धान्तज्योत्स्ने सिद्धान्तज्योत्स्नाः
सम्बोधनम्सिद्धान्तज्योत्स्ने सिद्धान्तज्योत्स्ने सिद्धान्तज्योत्स्नाः
द्वितीयासिद्धान्तज्योत्स्नाम् सिद्धान्तज्योत्स्ने सिद्धान्तज्योत्स्नाः
तृतीयासिद्धान्तज्योत्स्नया सिद्धान्तज्योत्स्नाभ्याम् सिद्धान्तज्योत्स्नाभिः
चतुर्थीसिद्धान्तज्योत्स्नायै सिद्धान्तज्योत्स्नाभ्याम् सिद्धान्तज्योत्स्नाभ्यः
पञ्चमीसिद्धान्तज्योत्स्नायाः सिद्धान्तज्योत्स्नाभ्याम् सिद्धान्तज्योत्स्नाभ्यः
षष्ठीसिद्धान्तज्योत्स्नायाः सिद्धान्तज्योत्स्नयोः सिद्धान्तज्योत्स्नानाम्
सप्तमीसिद्धान्तज्योत्स्नायाम् सिद्धान्तज्योत्स्नयोः सिद्धान्तज्योत्स्नासु

अव्यय ॰सिद्धान्तज्योत्स्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria