Declension table of ?siddhāntajāhnavī

Deva

FeminineSingularDualPlural
Nominativesiddhāntajāhnavī siddhāntajāhnavyau siddhāntajāhnavyaḥ
Vocativesiddhāntajāhnavi siddhāntajāhnavyau siddhāntajāhnavyaḥ
Accusativesiddhāntajāhnavīm siddhāntajāhnavyau siddhāntajāhnavīḥ
Instrumentalsiddhāntajāhnavyā siddhāntajāhnavībhyām siddhāntajāhnavībhiḥ
Dativesiddhāntajāhnavyai siddhāntajāhnavībhyām siddhāntajāhnavībhyaḥ
Ablativesiddhāntajāhnavyāḥ siddhāntajāhnavībhyām siddhāntajāhnavībhyaḥ
Genitivesiddhāntajāhnavyāḥ siddhāntajāhnavyoḥ siddhāntajāhnavīnām
Locativesiddhāntajāhnavyām siddhāntajāhnavyoḥ siddhāntajāhnavīṣu

Compound siddhāntajāhnavi - siddhāntajāhnavī -

Adverb -siddhāntajāhnavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria