सुबन्तावली ?सिद्धान्तजाह्नवी

Roma

स्त्रीएकद्विबहु
प्रथमासिद्धान्तजाह्नवी सिद्धान्तजाह्नव्यौ सिद्धान्तजाह्नव्यः
सम्बोधनम्सिद्धान्तजाह्नवि सिद्धान्तजाह्नव्यौ सिद्धान्तजाह्नव्यः
द्वितीयासिद्धान्तजाह्नवीम् सिद्धान्तजाह्नव्यौ सिद्धान्तजाह्नवीः
तृतीयासिद्धान्तजाह्नव्या सिद्धान्तजाह्नवीभ्याम् सिद्धान्तजाह्नवीभिः
चतुर्थीसिद्धान्तजाह्नव्यै सिद्धान्तजाह्नवीभ्याम् सिद्धान्तजाह्नवीभ्यः
पञ्चमीसिद्धान्तजाह्नव्याः सिद्धान्तजाह्नवीभ्याम् सिद्धान्तजाह्नवीभ्यः
षष्ठीसिद्धान्तजाह्नव्याः सिद्धान्तजाह्नव्योः सिद्धान्तजाह्नवीनाम्
सप्तमीसिद्धान्तजाह्नव्याम् सिद्धान्तजाह्नव्योः सिद्धान्तजाह्नवीषु

समास सिद्धान्तजाह्नवि सिद्धान्तजाह्नवी

अव्यय ॰सिद्धान्तजाह्नवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria