Declension table of ?siddhāntadharmāgama

Deva

MasculineSingularDualPlural
Nominativesiddhāntadharmāgamaḥ siddhāntadharmāgamau siddhāntadharmāgamāḥ
Vocativesiddhāntadharmāgama siddhāntadharmāgamau siddhāntadharmāgamāḥ
Accusativesiddhāntadharmāgamam siddhāntadharmāgamau siddhāntadharmāgamān
Instrumentalsiddhāntadharmāgameṇa siddhāntadharmāgamābhyām siddhāntadharmāgamaiḥ siddhāntadharmāgamebhiḥ
Dativesiddhāntadharmāgamāya siddhāntadharmāgamābhyām siddhāntadharmāgamebhyaḥ
Ablativesiddhāntadharmāgamāt siddhāntadharmāgamābhyām siddhāntadharmāgamebhyaḥ
Genitivesiddhāntadharmāgamasya siddhāntadharmāgamayoḥ siddhāntadharmāgamāṇām
Locativesiddhāntadharmāgame siddhāntadharmāgamayoḥ siddhāntadharmāgameṣu

Compound siddhāntadharmāgama -

Adverb -siddhāntadharmāgamam -siddhāntadharmāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria