सुबन्तावली ?सिद्धान्तधर्मागम

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तधर्मागमः सिद्धान्तधर्मागमौ सिद्धान्तधर्मागमाः
सम्बोधनम्सिद्धान्तधर्मागम सिद्धान्तधर्मागमौ सिद्धान्तधर्मागमाः
द्वितीयासिद्धान्तधर्मागमम् सिद्धान्तधर्मागमौ सिद्धान्तधर्मागमान्
तृतीयासिद्धान्तधर्मागमेण सिद्धान्तधर्मागमाभ्याम् सिद्धान्तधर्मागमैः सिद्धान्तधर्मागमेभिः
चतुर्थीसिद्धान्तधर्मागमाय सिद्धान्तधर्मागमाभ्याम् सिद्धान्तधर्मागमेभ्यः
पञ्चमीसिद्धान्तधर्मागमात् सिद्धान्तधर्मागमाभ्याम् सिद्धान्तधर्मागमेभ्यः
षष्ठीसिद्धान्तधर्मागमस्य सिद्धान्तधर्मागमयोः सिद्धान्तधर्मागमाणाम्
सप्तमीसिद्धान्तधर्मागमे सिद्धान्तधर्मागमयोः सिद्धान्तधर्मागमेषु

समास सिद्धान्तधर्मागम

अव्यय ॰सिद्धान्तधर्मागमम् ॰सिद्धान्तधर्मागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria