Declension table of ?siddhāntacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesiddhāntacintāmaṇiḥ siddhāntacintāmaṇī siddhāntacintāmaṇayaḥ
Vocativesiddhāntacintāmaṇe siddhāntacintāmaṇī siddhāntacintāmaṇayaḥ
Accusativesiddhāntacintāmaṇim siddhāntacintāmaṇī siddhāntacintāmaṇīn
Instrumentalsiddhāntacintāmaṇinā siddhāntacintāmaṇibhyām siddhāntacintāmaṇibhiḥ
Dativesiddhāntacintāmaṇaye siddhāntacintāmaṇibhyām siddhāntacintāmaṇibhyaḥ
Ablativesiddhāntacintāmaṇeḥ siddhāntacintāmaṇibhyām siddhāntacintāmaṇibhyaḥ
Genitivesiddhāntacintāmaṇeḥ siddhāntacintāmaṇyoḥ siddhāntacintāmaṇīnām
Locativesiddhāntacintāmaṇau siddhāntacintāmaṇyoḥ siddhāntacintāmaṇiṣu

Compound siddhāntacintāmaṇi -

Adverb -siddhāntacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria