सुबन्तावली ?सिद्धान्तचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमासिद्धान्तचिन्तामणिः सिद्धान्तचिन्तामणी सिद्धान्तचिन्तामणयः
सम्बोधनम्सिद्धान्तचिन्तामणे सिद्धान्तचिन्तामणी सिद्धान्तचिन्तामणयः
द्वितीयासिद्धान्तचिन्तामणिम् सिद्धान्तचिन्तामणी सिद्धान्तचिन्तामणीन्
तृतीयासिद्धान्तचिन्तामणिना सिद्धान्तचिन्तामणिभ्याम् सिद्धान्तचिन्तामणिभिः
चतुर्थीसिद्धान्तचिन्तामणये सिद्धान्तचिन्तामणिभ्याम् सिद्धान्तचिन्तामणिभ्यः
पञ्चमीसिद्धान्तचिन्तामणेः सिद्धान्तचिन्तामणिभ्याम् सिद्धान्तचिन्तामणिभ्यः
षष्ठीसिद्धान्तचिन्तामणेः सिद्धान्तचिन्तामण्योः सिद्धान्तचिन्तामणीनाम्
सप्तमीसिद्धान्तचिन्तामणौ सिद्धान्तचिन्तामण्योः सिद्धान्तचिन्तामणिषु

समास सिद्धान्तचिन्तामणि

अव्यय ॰सिद्धान्तचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria