Declension table of ?siṃhikāputra

Deva

MasculineSingularDualPlural
Nominativesiṃhikāputraḥ siṃhikāputrau siṃhikāputrāḥ
Vocativesiṃhikāputra siṃhikāputrau siṃhikāputrāḥ
Accusativesiṃhikāputram siṃhikāputrau siṃhikāputrān
Instrumentalsiṃhikāputreṇa siṃhikāputrābhyām siṃhikāputraiḥ siṃhikāputrebhiḥ
Dativesiṃhikāputrāya siṃhikāputrābhyām siṃhikāputrebhyaḥ
Ablativesiṃhikāputrāt siṃhikāputrābhyām siṃhikāputrebhyaḥ
Genitivesiṃhikāputrasya siṃhikāputrayoḥ siṃhikāputrāṇām
Locativesiṃhikāputre siṃhikāputrayoḥ siṃhikāputreṣu

Compound siṃhikāputra -

Adverb -siṃhikāputram -siṃhikāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria