सुबन्तावली ?सिंहिकापुत्र

Roma

पुमान्एकद्विबहु
प्रथमासिंहिकापुत्रः सिंहिकापुत्रौ सिंहिकापुत्राः
सम्बोधनम्सिंहिकापुत्र सिंहिकापुत्रौ सिंहिकापुत्राः
द्वितीयासिंहिकापुत्रम् सिंहिकापुत्रौ सिंहिकापुत्रान्
तृतीयासिंहिकापुत्रेण सिंहिकापुत्राभ्याम् सिंहिकापुत्रैः सिंहिकापुत्रेभिः
चतुर्थीसिंहिकापुत्राय सिंहिकापुत्राभ्याम् सिंहिकापुत्रेभ्यः
पञ्चमीसिंहिकापुत्रात् सिंहिकापुत्राभ्याम् सिंहिकापुत्रेभ्यः
षष्ठीसिंहिकापुत्रस्य सिंहिकापुत्रयोः सिंहिकापुत्राणाम्
सप्तमीसिंहिकापुत्रे सिंहिकापुत्रयोः सिंहिकापुत्रेषु

समास सिंहिकापुत्र

अव्यय ॰सिंहिकापुत्रम् ॰सिंहिकापुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria