Declension table of ?siṃhavikrāntagāmin

Deva

MasculineSingularDualPlural
Nominativesiṃhavikrāntagāmī siṃhavikrāntagāminau siṃhavikrāntagāminaḥ
Vocativesiṃhavikrāntagāmin siṃhavikrāntagāminau siṃhavikrāntagāminaḥ
Accusativesiṃhavikrāntagāminam siṃhavikrāntagāminau siṃhavikrāntagāminaḥ
Instrumentalsiṃhavikrāntagāminā siṃhavikrāntagāmibhyām siṃhavikrāntagāmibhiḥ
Dativesiṃhavikrāntagāmine siṃhavikrāntagāmibhyām siṃhavikrāntagāmibhyaḥ
Ablativesiṃhavikrāntagāminaḥ siṃhavikrāntagāmibhyām siṃhavikrāntagāmibhyaḥ
Genitivesiṃhavikrāntagāminaḥ siṃhavikrāntagāminoḥ siṃhavikrāntagāminām
Locativesiṃhavikrāntagāmini siṃhavikrāntagāminoḥ siṃhavikrāntagāmiṣu

Compound siṃhavikrāntagāmi -

Adverb -siṃhavikrāntagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria