सुबन्तावली ?सिंहविक्रान्तगामिन्

Roma

पुमान्एकद्विबहु
प्रथमासिंहविक्रान्तगामी सिंहविक्रान्तगामिनौ सिंहविक्रान्तगामिनः
सम्बोधनम्सिंहविक्रान्तगामिन् सिंहविक्रान्तगामिनौ सिंहविक्रान्तगामिनः
द्वितीयासिंहविक्रान्तगामिनम् सिंहविक्रान्तगामिनौ सिंहविक्रान्तगामिनः
तृतीयासिंहविक्रान्तगामिना सिंहविक्रान्तगामिभ्याम् सिंहविक्रान्तगामिभिः
चतुर्थीसिंहविक्रान्तगामिने सिंहविक्रान्तगामिभ्याम् सिंहविक्रान्तगामिभ्यः
पञ्चमीसिंहविक्रान्तगामिनः सिंहविक्रान्तगामिभ्याम् सिंहविक्रान्तगामिभ्यः
षष्ठीसिंहविक्रान्तगामिनः सिंहविक्रान्तगामिनोः सिंहविक्रान्तगामिनाम्
सप्तमीसिंहविक्रान्तगामिनि सिंहविक्रान्तगामिनोः सिंहविक्रान्तगामिषु

समास सिंहविक्रान्तगामि

अव्यय ॰सिंहविक्रान्तगामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria