Declension table of ?siṃhavikrāntā

Deva

FeminineSingularDualPlural
Nominativesiṃhavikrāntā siṃhavikrānte siṃhavikrāntāḥ
Vocativesiṃhavikrānte siṃhavikrānte siṃhavikrāntāḥ
Accusativesiṃhavikrāntām siṃhavikrānte siṃhavikrāntāḥ
Instrumentalsiṃhavikrāntayā siṃhavikrāntābhyām siṃhavikrāntābhiḥ
Dativesiṃhavikrāntāyai siṃhavikrāntābhyām siṃhavikrāntābhyaḥ
Ablativesiṃhavikrāntāyāḥ siṃhavikrāntābhyām siṃhavikrāntābhyaḥ
Genitivesiṃhavikrāntāyāḥ siṃhavikrāntayoḥ siṃhavikrāntānām
Locativesiṃhavikrāntāyām siṃhavikrāntayoḥ siṃhavikrāntāsu

Adverb -siṃhavikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria