सुबन्तावली ?सिंहविक्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमासिंहविक्रान्ता सिंहविक्रान्ते सिंहविक्रान्ताः
सम्बोधनम्सिंहविक्रान्ते सिंहविक्रान्ते सिंहविक्रान्ताः
द्वितीयासिंहविक्रान्ताम् सिंहविक्रान्ते सिंहविक्रान्ताः
तृतीयासिंहविक्रान्तया सिंहविक्रान्ताभ्याम् सिंहविक्रान्ताभिः
चतुर्थीसिंहविक्रान्तायै सिंहविक्रान्ताभ्याम् सिंहविक्रान्ताभ्यः
पञ्चमीसिंहविक्रान्तायाः सिंहविक्रान्ताभ्याम् सिंहविक्रान्ताभ्यः
षष्ठीसिंहविक्रान्तायाः सिंहविक्रान्तयोः सिंहविक्रान्तानाम्
सप्तमीसिंहविक्रान्तायाम् सिंहविक्रान्तयोः सिंहविक्रान्तासु

अव्यय ॰सिंहविक्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria