Declension table of ?siṃhavikrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | siṃhavikrāntaḥ | siṃhavikrāntau | siṃhavikrāntāḥ |
Vocative | siṃhavikrānta | siṃhavikrāntau | siṃhavikrāntāḥ |
Accusative | siṃhavikrāntam | siṃhavikrāntau | siṃhavikrāntān |
Instrumental | siṃhavikrāntena | siṃhavikrāntābhyām | siṃhavikrāntaiḥ siṃhavikrāntebhiḥ |
Dative | siṃhavikrāntāya | siṃhavikrāntābhyām | siṃhavikrāntebhyaḥ |
Ablative | siṃhavikrāntāt | siṃhavikrāntābhyām | siṃhavikrāntebhyaḥ |
Genitive | siṃhavikrāntasya | siṃhavikrāntayoḥ | siṃhavikrāntānām |
Locative | siṃhavikrānte | siṃhavikrāntayoḥ | siṃhavikrānteṣu |