Declension table of ?siṃhavikrānta

Deva

MasculineSingularDualPlural
Nominativesiṃhavikrāntaḥ siṃhavikrāntau siṃhavikrāntāḥ
Vocativesiṃhavikrānta siṃhavikrāntau siṃhavikrāntāḥ
Accusativesiṃhavikrāntam siṃhavikrāntau siṃhavikrāntān
Instrumentalsiṃhavikrāntena siṃhavikrāntābhyām siṃhavikrāntaiḥ siṃhavikrāntebhiḥ
Dativesiṃhavikrāntāya siṃhavikrāntābhyām siṃhavikrāntebhyaḥ
Ablativesiṃhavikrāntāt siṃhavikrāntābhyām siṃhavikrāntebhyaḥ
Genitivesiṃhavikrāntasya siṃhavikrāntayoḥ siṃhavikrāntānām
Locativesiṃhavikrānte siṃhavikrāntayoḥ siṃhavikrānteṣu

Compound siṃhavikrānta -

Adverb -siṃhavikrāntam -siṃhavikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria