सुबन्तावली ?सिंहविक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमासिंहविक्रान्तः सिंहविक्रान्तौ सिंहविक्रान्ताः
सम्बोधनम्सिंहविक्रान्त सिंहविक्रान्तौ सिंहविक्रान्ताः
द्वितीयासिंहविक्रान्तम् सिंहविक्रान्तौ सिंहविक्रान्तान्
तृतीयासिंहविक्रान्तेन सिंहविक्रान्ताभ्याम् सिंहविक्रान्तैः सिंहविक्रान्तेभिः
चतुर्थीसिंहविक्रान्ताय सिंहविक्रान्ताभ्याम् सिंहविक्रान्तेभ्यः
पञ्चमीसिंहविक्रान्तात् सिंहविक्रान्ताभ्याम् सिंहविक्रान्तेभ्यः
षष्ठीसिंहविक्रान्तस्य सिंहविक्रान्तयोः सिंहविक्रान्तानाम्
सप्तमीसिंहविक्रान्ते सिंहविक्रान्तयोः सिंहविक्रान्तेषु

समास सिंहविक्रान्त

अव्यय ॰सिंहविक्रान्तम् ॰सिंहविक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria