Declension table of ?siṃhaviṣkambhita

Deva

MasculineSingularDualPlural
Nominativesiṃhaviṣkambhitaḥ siṃhaviṣkambhitau siṃhaviṣkambhitāḥ
Vocativesiṃhaviṣkambhita siṃhaviṣkambhitau siṃhaviṣkambhitāḥ
Accusativesiṃhaviṣkambhitam siṃhaviṣkambhitau siṃhaviṣkambhitān
Instrumentalsiṃhaviṣkambhitena siṃhaviṣkambhitābhyām siṃhaviṣkambhitaiḥ siṃhaviṣkambhitebhiḥ
Dativesiṃhaviṣkambhitāya siṃhaviṣkambhitābhyām siṃhaviṣkambhitebhyaḥ
Ablativesiṃhaviṣkambhitāt siṃhaviṣkambhitābhyām siṃhaviṣkambhitebhyaḥ
Genitivesiṃhaviṣkambhitasya siṃhaviṣkambhitayoḥ siṃhaviṣkambhitānām
Locativesiṃhaviṣkambhite siṃhaviṣkambhitayoḥ siṃhaviṣkambhiteṣu

Compound siṃhaviṣkambhita -

Adverb -siṃhaviṣkambhitam -siṃhaviṣkambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria