सुबन्तावली ?सिंहविष्कम्भित

Roma

पुमान्एकद्विबहु
प्रथमासिंहविष्कम्भितः सिंहविष्कम्भितौ सिंहविष्कम्भिताः
सम्बोधनम्सिंहविष्कम्भित सिंहविष्कम्भितौ सिंहविष्कम्भिताः
द्वितीयासिंहविष्कम्भितम् सिंहविष्कम्भितौ सिंहविष्कम्भितान्
तृतीयासिंहविष्कम्भितेन सिंहविष्कम्भिताभ्याम् सिंहविष्कम्भितैः सिंहविष्कम्भितेभिः
चतुर्थीसिंहविष्कम्भिताय सिंहविष्कम्भिताभ्याम् सिंहविष्कम्भितेभ्यः
पञ्चमीसिंहविष्कम्भितात् सिंहविष्कम्भिताभ्याम् सिंहविष्कम्भितेभ्यः
षष्ठीसिंहविष्कम्भितस्य सिंहविष्कम्भितयोः सिंहविष्कम्भितानाम्
सप्तमीसिंहविष्कम्भिते सिंहविष्कम्भितयोः सिंहविष्कम्भितेषु

समास सिंहविष्कम्भित

अव्यय ॰सिंहविष्कम्भितम् ॰सिंहविष्कम्भितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria