Declension table of siṃhatva

Deva

NeuterSingularDualPlural
Nominativesiṃhatvam siṃhatve siṃhatvāni
Vocativesiṃhatva siṃhatve siṃhatvāni
Accusativesiṃhatvam siṃhatve siṃhatvāni
Instrumentalsiṃhatvena siṃhatvābhyām siṃhatvaiḥ
Dativesiṃhatvāya siṃhatvābhyām siṃhatvebhyaḥ
Ablativesiṃhatvāt siṃhatvābhyām siṃhatvebhyaḥ
Genitivesiṃhatvasya siṃhatvayoḥ siṃhatvānām
Locativesiṃhatve siṃhatvayoḥ siṃhatveṣu

Compound siṃhatva -

Adverb -siṃhatvam -siṃhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria