Declension table of ?siṃhatala

Deva

MasculineSingularDualPlural
Nominativesiṃhatalaḥ siṃhatalau siṃhatalāḥ
Vocativesiṃhatala siṃhatalau siṃhatalāḥ
Accusativesiṃhatalam siṃhatalau siṃhatalān
Instrumentalsiṃhatalena siṃhatalābhyām siṃhatalaiḥ siṃhatalebhiḥ
Dativesiṃhatalāya siṃhatalābhyām siṃhatalebhyaḥ
Ablativesiṃhatalāt siṃhatalābhyām siṃhatalebhyaḥ
Genitivesiṃhatalasya siṃhatalayoḥ siṃhatalānām
Locativesiṃhatale siṃhatalayoḥ siṃhataleṣu

Compound siṃhatala -

Adverb -siṃhatalam -siṃhatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria