सुबन्तावली ?सिंहतल

Roma

पुमान्एकद्विबहु
प्रथमासिंहतलः सिंहतलौ सिंहतलाः
सम्बोधनम्सिंहतल सिंहतलौ सिंहतलाः
द्वितीयासिंहतलम् सिंहतलौ सिंहतलान्
तृतीयासिंहतलेन सिंहतलाभ्याम् सिंहतलैः सिंहतलेभिः
चतुर्थीसिंहतलाय सिंहतलाभ्याम् सिंहतलेभ्यः
पञ्चमीसिंहतलात् सिंहतलाभ्याम् सिंहतलेभ्यः
षष्ठीसिंहतलस्य सिंहतलयोः सिंहतलानाम्
सप्तमीसिंहतले सिंहतलयोः सिंहतलेषु

समास सिंहतल

अव्यय ॰सिंहतलम् ॰सिंहतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria