Declension table of siṃhastha

Deva

MasculineSingularDualPlural
Nominativesiṃhasthaḥ siṃhasthau siṃhasthāḥ
Vocativesiṃhastha siṃhasthau siṃhasthāḥ
Accusativesiṃhastham siṃhasthau siṃhasthān
Instrumentalsiṃhasthena siṃhasthābhyām siṃhasthaiḥ siṃhasthebhiḥ
Dativesiṃhasthāya siṃhasthābhyām siṃhasthebhyaḥ
Ablativesiṃhasthāt siṃhasthābhyām siṃhasthebhyaḥ
Genitivesiṃhasthasya siṃhasthayoḥ siṃhasthānām
Locativesiṃhasthe siṃhasthayoḥ siṃhastheṣu

Compound siṃhastha -

Adverb -siṃhastham -siṃhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria