Declension table of ?siṃhasaṃhanana

Deva

MasculineSingularDualPlural
Nominativesiṃhasaṃhananaḥ siṃhasaṃhananau siṃhasaṃhananāḥ
Vocativesiṃhasaṃhanana siṃhasaṃhananau siṃhasaṃhananāḥ
Accusativesiṃhasaṃhananam siṃhasaṃhananau siṃhasaṃhananān
Instrumentalsiṃhasaṃhananena siṃhasaṃhananābhyām siṃhasaṃhananaiḥ siṃhasaṃhananebhiḥ
Dativesiṃhasaṃhananāya siṃhasaṃhananābhyām siṃhasaṃhananebhyaḥ
Ablativesiṃhasaṃhananāt siṃhasaṃhananābhyām siṃhasaṃhananebhyaḥ
Genitivesiṃhasaṃhananasya siṃhasaṃhananayoḥ siṃhasaṃhananānām
Locativesiṃhasaṃhanane siṃhasaṃhananayoḥ siṃhasaṃhananeṣu

Compound siṃhasaṃhanana -

Adverb -siṃhasaṃhananam -siṃhasaṃhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria