सुबन्तावली ?सिंहसंहनन

Roma

पुमान्एकद्विबहु
प्रथमासिंहसंहननः सिंहसंहननौ सिंहसंहननाः
सम्बोधनम्सिंहसंहनन सिंहसंहननौ सिंहसंहननाः
द्वितीयासिंहसंहननम् सिंहसंहननौ सिंहसंहननान्
तृतीयासिंहसंहननेन सिंहसंहननाभ्याम् सिंहसंहननैः सिंहसंहननेभिः
चतुर्थीसिंहसंहननाय सिंहसंहननाभ्याम् सिंहसंहननेभ्यः
पञ्चमीसिंहसंहननात् सिंहसंहननाभ्याम् सिंहसंहननेभ्यः
षष्ठीसिंहसंहननस्य सिंहसंहननयोः सिंहसंहननानाम्
सप्तमीसिंहसंहनने सिंहसंहननयोः सिंहसंहननेषु

समास सिंहसंहनन

अव्यय ॰सिंहसंहननम् ॰सिंहसंहननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria