Declension table of siṃhanāda

Deva

MasculineSingularDualPlural
Nominativesiṃhanādaḥ siṃhanādau siṃhanādāḥ
Vocativesiṃhanāda siṃhanādau siṃhanādāḥ
Accusativesiṃhanādam siṃhanādau siṃhanādān
Instrumentalsiṃhanādena siṃhanādābhyām siṃhanādaiḥ siṃhanādebhiḥ
Dativesiṃhanādāya siṃhanādābhyām siṃhanādebhyaḥ
Ablativesiṃhanādāt siṃhanādābhyām siṃhanādebhyaḥ
Genitivesiṃhanādasya siṃhanādayoḥ siṃhanādānām
Locativesiṃhanāde siṃhanādayoḥ siṃhanādeṣu

Compound siṃhanāda -

Adverb -siṃhanādam -siṃhanādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria