Declension table of ?siṃhamati

Deva

MasculineSingularDualPlural
Nominativesiṃhamatiḥ siṃhamatī siṃhamatayaḥ
Vocativesiṃhamate siṃhamatī siṃhamatayaḥ
Accusativesiṃhamatim siṃhamatī siṃhamatīn
Instrumentalsiṃhamatinā siṃhamatibhyām siṃhamatibhiḥ
Dativesiṃhamataye siṃhamatibhyām siṃhamatibhyaḥ
Ablativesiṃhamateḥ siṃhamatibhyām siṃhamatibhyaḥ
Genitivesiṃhamateḥ siṃhamatyoḥ siṃhamatīnām
Locativesiṃhamatau siṃhamatyoḥ siṃhamatiṣu

Compound siṃhamati -

Adverb -siṃhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria