सुबन्तावली ?सिंहमति

Roma

पुमान्एकद्विबहु
प्रथमासिंहमतिः सिंहमती सिंहमतयः
सम्बोधनम्सिंहमते सिंहमती सिंहमतयः
द्वितीयासिंहमतिम् सिंहमती सिंहमतीन्
तृतीयासिंहमतिना सिंहमतिभ्याम् सिंहमतिभिः
चतुर्थीसिंहमतये सिंहमतिभ्याम् सिंहमतिभ्यः
पञ्चमीसिंहमतेः सिंहमतिभ्याम् सिंहमतिभ्यः
षष्ठीसिंहमतेः सिंहमत्योः सिंहमतीनाम्
सप्तमीसिंहमतौ सिंहमत्योः सिंहमतिषु

समास सिंहमति

अव्यय ॰सिंहमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria