Declension table of ?siṃhalāsthāna

Deva

MasculineSingularDualPlural
Nominativesiṃhalāsthānaḥ siṃhalāsthānau siṃhalāsthānāḥ
Vocativesiṃhalāsthāna siṃhalāsthānau siṃhalāsthānāḥ
Accusativesiṃhalāsthānam siṃhalāsthānau siṃhalāsthānān
Instrumentalsiṃhalāsthānena siṃhalāsthānābhyām siṃhalāsthānaiḥ siṃhalāsthānebhiḥ
Dativesiṃhalāsthānāya siṃhalāsthānābhyām siṃhalāsthānebhyaḥ
Ablativesiṃhalāsthānāt siṃhalāsthānābhyām siṃhalāsthānebhyaḥ
Genitivesiṃhalāsthānasya siṃhalāsthānayoḥ siṃhalāsthānānām
Locativesiṃhalāsthāne siṃhalāsthānayoḥ siṃhalāsthāneṣu

Compound siṃhalāsthāna -

Adverb -siṃhalāsthānam -siṃhalāsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria